| Sanskrit | transliteration | translation |
| सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। | Saurāṣṭre Somanāthaṃ ca Śrīśaile Mallikārjunam | Somanath in Saurashtra and Mallikarjunam in Srisailam. |
| उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥ | Ujjayinyāṃ Mahākālam Oṅkāram Amaleśvaram | Mahakaal in Ujjain, Omkareshwar in Amleshwar. |
| परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्। | Paralyāṃ Vaidyanāthaṃ ca Ḍākinyāṃ Bhīmaśaṅkaram | Vaidyanath in Paralya and Bhimashankaram in Dakinya. |
| सेतुबन्धे तु रामेशं नागेशं दारुकावने॥ | Setubandhe tu Rāmeśaṃ Nāgeśaṃ Dārukāvane | Rameshwaram (Rameshwaram) in Sethubandh, Nagesham (Nageshwar) in Darauka-Vana. |
| वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे। | Vārāṇasyāṃ tu Viśveśaṃ Tryambakaṃ Gautamītaṭe | Vishwa-Isham (Vishvanath) in Varanasi, Triambakam at bank of the river Gautami. |
| हिमालये तु केदारं घुश्मेशं च शिवालये॥ | Himālaye tu Kedāraṃ Ghuśmeśaṃ ca Śivālaye | Kedar (Kedarnath) in Himalayas and Gushnesh (Grishneshwar) in Shivalaya (Shiwar). |
| एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः। | etāni jyotirliṅgāni sāyaṃ prātaḥ paṭhennaraḥ | One who recites these Jyotirlingas every evening and morning. |
| सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥ | saptajanmakṛtaṃ pāpaṃ smaraṇena vinaśyati | is relieved of all sins committed in past seven lives. |